श्रीमद्गुहानन्दाष्टकं / ஸ்ரீகுஹாநந்தநாதாஷ்டகம்
श्रीमद्गुहानन्दाष्टकं यत्ताम्रपर्णीतटिनी सुजातं हिमाद्रिशृङ्गे परमापवृद्धिं मन्मानसह्लादकरं त्रिवेण्यां भजेगुहानन्द पदाम्बुजंतत् 1 स्वात्माराम सुपञ्जरे सुविमले लीनं प्रकाशात्मकं स्वच्छोद्भासि विमर्शनेऽति महिते हेतुं वरात्माभिधं स्वाकारस्य निरूपणेऽतिगहने हेतुं गुहात्माह्वयं वन्देऽस्मद्गुरुनाथमण्डलमहं ब्राह्मेबिले संस्थितं 2 यद्वेदागमशास्त्र सारमवदत्तत्त्वं शिवायै शिवो यद्वेतान्त सुलक्ष्य मङ्गजरिपोतिं ललाटाम्बकात् यद्ब्राह्मी सुरदीर्घिका तपनजा संगेमया सादितं तद्ब्रह्मण्य समाह्वयं गुहपदं ध्यायामि मोक्षप्रदं 3 यत्पीताम्बुधि कुम्भजादि मुनिभिर्ध्यातंतुRead More →